Sri Subrahmanya Mangala Ashtakam in Telugu

See below for Sri Subrahmanya Mangala Ashtakam in Telugu Lyrics online free, Sri Murugan daily chanting stotram and Sri Subrahmanya Swamy Mangalastakam in Telugu

Sri Subrahmanya Mangala Ashtakam in Telugu

Subrahmanya Ashtakam moreover referred to as Karavalamba Stotram is a well-known stotra on God Kartikeya who is also known as Subrahmanya, Kumara, and Murugan.

This Subrahmanya ashtakam explains the divine attributes and the character of Lord Subrahmanya. each of his precise trends is beautifully represented in every stanza and in addition, they deliver an explanation for how the Lord Murugan seems after his devotees and bestows his grace.

Download our App to Contact Purohit directly 
Check here for Tirumala Live Darshan Crowd Status

sri subrahmanya mangala ashtakam in telugu:-

శివయోసూనుజాయాస్తు శ్రితమన్దార శాఖినే ।

శిఖివర్యాతురంగాయ సుబ్రహ్మణ్యాయ మఙ్గళం ॥

భక్తాభీష్టప్రదాయాస్తు భవమోగ వినాశినే ।

రాజరాజాదివన్ద్యాయ రణధీరాయ మఙ్గళం ॥

శూరపద్మాది దైతేయ తమిస్రకులభానవే ।

తారకాసురకాలాయ బాలకాయాస్తు మఙ్గళం ॥

వల్లీవదనరాజీవ మధుపాయ మహాత్మనే ।

ఉల్లసన్మణి కోటీర భాసురాయాస్తు మఙ్గళం ॥

కన్దర్పకోటిలావణ్యనిధయే కామదాయినే ।

కులిశాయుధహస్తాయ కుమారాయాస్తు మఙ్గళం ॥

ముక్తాహారలసత్ కుణ్డ రాజయే ముక్తిదాయినే ।

దేవసేనాసమేతాయ దైవతాయాస్తు మఙ్గళం ॥

కనకాంబరసంశోభి కటయే కలిహారిణే ।

కమలాపతి వన్ద్యాయ కార్తికేయాయ మఙ్గళం ॥

శరకాననజాతాయ శూరాయ శుభదాయినే ।

శీతభానుసమాస్యాయ శరణ్యాయాస్తు మఙ్గళం ॥

మంగళాష్టకమేతన్యే మహాసేనస్యమానవాః ।

పఠన్తీ ప్రత్యహం భక్త్యాప్రాప్నుయుస్తేపరాం శ్రియం ॥

॥ ఇతి సుబ్రహ్మణ్య మఙ్గళాష్టకం సమ్పూర్ణం ॥

॥ ఇతర మఙ్గళ శ్లోకాని ॥

నిత్యోత్సవో భవత్యేషాం నిత్యశ్రీర్నిత్య మఙ్గళం ।

యేషాం హృదిస్థో భగవాన్ మఙ్గళాయతనం గుహః ॥

రాజాధిరాజవేషాయ రాజత్ కోమళపాణయే ।

రాజీవచారునేత్రాయ సుబ్రహ్మణ్యాయ మఙ్గళం ॥

॥ ఇతిః ॥

 

Sri subrahmanya Mangala ashtakam in Sanskrit

 

हे स्वामिनाथ करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।

श्रीशादिदेवगणपूजितपादपद्म, वल्लीसनाथ मम देहि करावलम्बम् ॥१॥

देवादिदेवनुत देवगणाधिनाथ, देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।

देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीसनाथ मम देहि करावलम्बम् ॥२॥

नित्यान्नदान निरताखिल रोगहारिन्, तस्मात्प्रदान परिपूरितभक्तकाम ।

शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीसनाथ मम देहि करावलम्बम् ॥३॥

क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल, पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।

श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,वल्लीसनाथ मम देहि करावलम्बम् ॥४॥

देवादिदेव रथमण्डल मध्य वेद्य, देवेन्द्र पीठनगरं दृढचापहस्तम् ।

शूरं निहत्य सुरकोटिभिरीड्यमान, वल्लीसनाथ मम देहि करावलम्बम् ॥५॥

हारादिरत्नमणियुक्तकिरीटहार, केयूरकुण्डललसत्कवचाभिराम ।

हे वीर तारक जयाज़्मरबृन्दवन्द्य, वल्लीसनाथ मम देहि करावलम्बम् ॥६॥

पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः, पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।

पट्टाभिषिक्त हरियुक्त परासनाथ, वल्लीसनाथ मम देहि करावलम्बम् ॥७॥

श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या, कामादिरोगकलुषीकृतदुष्टचित्तम् ।

भक्त्वा तु मामवकलाधर कान्तिकान्त्या, वल्लीसनाथ मम देहि करावलम्बम् ॥८॥

सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः । ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ।

सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!